E 1774-3(2) (Sarvatathāgatoṣṇīṣa...)Aparājitapratyaṅgirāmahāvidyārājñī

Manuscript culture infobox

Filmed in: E 1774/3
Title: (Sarvatathāgatoṣṇīṣa...) Aparājitapratyaṅgirāmahāvidyārājñī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks: subject uncertain;


Reel No. E 1774-3

Title (Sarvatathāgatoṣṇīṣa...) Aparājitapratyaṅgirāmahāvidyārājñī

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 12 (fol. 15r‒26v)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namaḥ śrīsarvabuddhabodhisatvabhyaḥ(!) || evam mayā śrutam ekasmiṃ samaye bhagavān deveṣu trāyastriṃśeṣu(!) viharati sma || sudharmmāyāṃ devasabhāyāṃ mahatā bhikṣusaṃghena mahatā ca bodhi(!)saṃghena bhir(!) bhikṣuḥ(!)śataiḥ śakreṇa ca devānām indreṇa sārddhaṃ | tatra khalu bhagavān prajñapta evāsane niṣadya uṣṇīṣavyavalokitaṃ nāma samādhiṃ samāpadyate sma ||

(fol. 15r1‒3)


«End:»

oṃ anale 2 acale 2 khasame 2 vīre 2 somya(!) 2 sarvabuddhādhiṣṭhānādhiṣṭhīte(!) sarvatathāgatoṣṇīṣasitātapatre sarvvaduṣṭacittāna hūṃ phaṭ || buddhayogena sarvopadraveṣu trijaptā karttavyā | sarvabuddhabodhi(!) sadevamānuṣāsuragaruḍakinnaramahoragagandharvvaś ca loko bhagato(!) bhāṣitam abhyanandann iti ||

(fol. 26v2‒4)


«Colophon:»

āryyāsarvvatathātoṣṇīṣasitātapatrānāmāparājitāpratyagirāmahāvidyārājñī(!) samāptā || ❁ || ye dharmā<ref>The rest of the stanza is omitted.</ref> || śubham astu dhanavṛddhikasya saparivāsya(!) ||

(fol. 26v4‒5)

<references/>

Microfilm Details

Reel No. E 1774-3(2)

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 24-10-2012