E 1774-3(2) (Sarvatathāgatoṣṇīṣa...)Aparājitapratyaṅgirāmahāvidyārājñī
Manuscript culture infobox
Filmed in: E 1774/3
Title: (Sarvatathāgatoṣṇīṣa...) Aparājitapratyaṅgirāmahāvidyārājñī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks: subject uncertain;
Reel No. E 1774-3
Title (Sarvatathāgatoṣṇīṣa...) Aparājitapratyaṅgirāmahāvidyārājñī
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 12 (fol. 15r‒26v)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
«Beginning:»
❖ oṃ namaḥ śrīsarvabuddhabodhisatvabhyaḥ(!) || evam mayā śrutam ekasmiṃ samaye bhagavān deveṣu trāyastriṃśeṣu(!) viharati sma || sudharmmāyāṃ devasabhāyāṃ mahatā bhikṣusaṃghena mahatā ca bodhi(!)saṃghena bhir(!) bhikṣuḥ(!)śataiḥ śakreṇa ca devānām indreṇa sārddhaṃ | tatra khalu bhagavān prajñapta evāsane niṣadya uṣṇīṣavyavalokitaṃ nāma samādhiṃ samāpadyate sma ||
(fol. 15r1‒3)
«End:»
oṃ anale 2 acale 2 khasame 2 vīre 2 somya(!) 2 sarvabuddhādhiṣṭhānādhiṣṭhīte(!) sarvatathāgatoṣṇīṣasitātapatre sarvvaduṣṭacittāna hūṃ phaṭ || buddhayogena sarvopadraveṣu trijaptā karttavyā | sarvabuddhabodhi(!) sadevamānuṣāsuragaruḍakinnaramahoragagandharvvaś ca loko bhagato(!) bhāṣitam abhyanandann iti ||
(fol. 26v2‒4)
«Colophon:»
āryyāsarvvatathātoṣṇīṣasitātapatrānāmāparājitāpratyagirāmahāvidyārājñī(!) samāptā || ❁ || ye dharmā<ref>The rest of the stanza is omitted.</ref> || śubham astu dhanavṛddhikasya saparivāsya(!) ||
(fol. 26v4‒5)
<references/>
Microfilm Details
Reel No. E 1774-3(2)
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 24-10-2012